सुबन्तावली ?वैद्यत्रिविक्रमRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वैद्यत्रिविक्रमः | वैद्यत्रिविक्रमौ | वैद्यत्रिविक्रमाः |
सम्बोधनम् | वैद्यत्रिविक्रम | वैद्यत्रिविक्रमौ | वैद्यत्रिविक्रमाः |
द्वितीया | वैद्यत्रिविक्रमम् | वैद्यत्रिविक्रमौ | वैद्यत्रिविक्रमान् |
तृतीया | वैद्यत्रिविक्रमेण | वैद्यत्रिविक्रमाभ्याम् | वैद्यत्रिविक्रमैः वैद्यत्रिविक्रमेभिः |
चतुर्थी | वैद्यत्रिविक्रमाय | वैद्यत्रिविक्रमाभ्याम् | वैद्यत्रिविक्रमेभ्यः |
पञ्चमी | वैद्यत्रिविक्रमात् | वैद्यत्रिविक्रमाभ्याम् | वैद्यत्रिविक्रमेभ्यः |
षष्ठी | वैद्यत्रिविक्रमस्य | वैद्यत्रिविक्रमयोः | वैद्यत्रिविक्रमाणाम् |
सप्तमी | वैद्यत्रिविक्रमे | वैद्यत्रिविक्रमयोः | वैद्यत्रिविक्रमेषु |