सुबन्तावली ?वैद्यरत्नाकरभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावैद्यरत्नाकरभाष्यम् वैद्यरत्नाकरभाष्ये वैद्यरत्नाकरभाष्याणि
सम्बोधनम्वैद्यरत्नाकरभाष्य वैद्यरत्नाकरभाष्ये वैद्यरत्नाकरभाष्याणि
द्वितीयावैद्यरत्नाकरभाष्यम् वैद्यरत्नाकरभाष्ये वैद्यरत्नाकरभाष्याणि
तृतीयावैद्यरत्नाकरभाष्येण वैद्यरत्नाकरभाष्याभ्याम् वैद्यरत्नाकरभाष्यैः
चतुर्थीवैद्यरत्नाकरभाष्याय वैद्यरत्नाकरभाष्याभ्याम् वैद्यरत्नाकरभाष्येभ्यः
पञ्चमीवैद्यरत्नाकरभाष्यात् वैद्यरत्नाकरभाष्याभ्याम् वैद्यरत्नाकरभाष्येभ्यः
षष्ठीवैद्यरत्नाकरभाष्यस्य वैद्यरत्नाकरभाष्ययोः वैद्यरत्नाकरभाष्याणाम्
सप्तमीवैद्यरत्नाकरभाष्ये वैद्यरत्नाकरभाष्ययोः वैद्यरत्नाकरभाष्येषु

समास वैद्यरत्नाकरभाष्य

अव्यय ॰वैद्यरत्नाकरभाष्यम् ॰वैद्यरत्नाकरभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria