सुबन्तावली ?वैद्यनाथमिश्र

Roma

पुमान्एकद्विबहु
प्रथमावैद्यनाथमिश्रः वैद्यनाथमिश्रौ वैद्यनाथमिश्राः
सम्बोधनम्वैद्यनाथमिश्र वैद्यनाथमिश्रौ वैद्यनाथमिश्राः
द्वितीयावैद्यनाथमिश्रम् वैद्यनाथमिश्रौ वैद्यनाथमिश्रान्
तृतीयावैद्यनाथमिश्रेण वैद्यनाथमिश्राभ्याम् वैद्यनाथमिश्रैः वैद्यनाथमिश्रेभिः
चतुर्थीवैद्यनाथमिश्राय वैद्यनाथमिश्राभ्याम् वैद्यनाथमिश्रेभ्यः
पञ्चमीवैद्यनाथमिश्रात् वैद्यनाथमिश्राभ्याम् वैद्यनाथमिश्रेभ्यः
षष्ठीवैद्यनाथमिश्रस्य वैद्यनाथमिश्रयोः वैद्यनाथमिश्राणाम्
सप्तमीवैद्यनाथमिश्रे वैद्यनाथमिश्रयोः वैद्यनाथमिश्रेषु

समास वैद्यनाथमिश्र

अव्यय ॰वैद्यनाथमिश्रम् ॰वैद्यनाथमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria