सुबन्तावली ?वैद्यनाथगाडगिल

Roma

पुमान्एकद्विबहु
प्रथमावैद्यनाथगाडगिलः वैद्यनाथगाडगिलौ वैद्यनाथगाडगिलाः
सम्बोधनम्वैद्यनाथगाडगिल वैद्यनाथगाडगिलौ वैद्यनाथगाडगिलाः
द्वितीयावैद्यनाथगाडगिलम् वैद्यनाथगाडगिलौ वैद्यनाथगाडगिलान्
तृतीयावैद्यनाथगाडगिलेन वैद्यनाथगाडगिलाभ्याम् वैद्यनाथगाडगिलैः वैद्यनाथगाडगिलेभिः
चतुर्थीवैद्यनाथगाडगिलाय वैद्यनाथगाडगिलाभ्याम् वैद्यनाथगाडगिलेभ्यः
पञ्चमीवैद्यनाथगाडगिलात् वैद्यनाथगाडगिलाभ्याम् वैद्यनाथगाडगिलेभ्यः
षष्ठीवैद्यनाथगाडगिलस्य वैद्यनाथगाडगिलयोः वैद्यनाथगाडगिलानाम्
सप्तमीवैद्यनाथगाडगिले वैद्यनाथगाडगिलयोः वैद्यनाथगाडगिलेषु

समास वैद्यनाथगाडगिल

अव्यय ॰वैद्यनाथगाडगिलम् ॰वैद्यनाथगाडगिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria