सुबन्तावली ?वैद्यनाथदीक्षितीय

Roma

नपुंसकम्एकद्विबहु
प्रथमावैद्यनाथदीक्षितीयम् वैद्यनाथदीक्षितीये वैद्यनाथदीक्षितीयानि
सम्बोधनम्वैद्यनाथदीक्षितीय वैद्यनाथदीक्षितीये वैद्यनाथदीक्षितीयानि
द्वितीयावैद्यनाथदीक्षितीयम् वैद्यनाथदीक्षितीये वैद्यनाथदीक्षितीयानि
तृतीयावैद्यनाथदीक्षितीयेन वैद्यनाथदीक्षितीयाभ्याम् वैद्यनाथदीक्षितीयैः
चतुर्थीवैद्यनाथदीक्षितीयाय वैद्यनाथदीक्षितीयाभ्याम् वैद्यनाथदीक्षितीयेभ्यः
पञ्चमीवैद्यनाथदीक्षितीयात् वैद्यनाथदीक्षितीयाभ्याम् वैद्यनाथदीक्षितीयेभ्यः
षष्ठीवैद्यनाथदीक्षितीयस्य वैद्यनाथदीक्षितीययोः वैद्यनाथदीक्षितीयानाम्
सप्तमीवैद्यनाथदीक्षितीये वैद्यनाथदीक्षितीययोः वैद्यनाथदीक्षितीयेषु

समास वैद्यनाथदीक्षितीय

अव्यय ॰वैद्यनाथदीक्षितीयम् ॰वैद्यनाथदीक्षितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria