सुबन्तावली ?वैद्यकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमावैद्यकौस्तुभः वैद्यकौस्तुभौ वैद्यकौस्तुभाः
सम्बोधनम्वैद्यकौस्तुभ वैद्यकौस्तुभौ वैद्यकौस्तुभाः
द्वितीयावैद्यकौस्तुभम् वैद्यकौस्तुभौ वैद्यकौस्तुभान्
तृतीयावैद्यकौस्तुभेन वैद्यकौस्तुभाभ्याम् वैद्यकौस्तुभैः वैद्यकौस्तुभेभिः
चतुर्थीवैद्यकौस्तुभाय वैद्यकौस्तुभाभ्याम् वैद्यकौस्तुभेभ्यः
पञ्चमीवैद्यकौस्तुभात् वैद्यकौस्तुभाभ्याम् वैद्यकौस्तुभेभ्यः
षष्ठीवैद्यकौस्तुभस्य वैद्यकौस्तुभयोः वैद्यकौस्तुभानाम्
सप्तमीवैद्यकौस्तुभे वैद्यकौस्तुभयोः वैद्यकौस्तुभेषु

समास वैद्यकौस्तुभ

अव्यय ॰वैद्यकौस्तुभम् ॰वैद्यकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria