सुबन्तावली ?वैद्यकसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावैद्यकसर्वस्वम् वैद्यकसर्वस्वे वैद्यकसर्वस्वानि
सम्बोधनम्वैद्यकसर्वस्व वैद्यकसर्वस्वे वैद्यकसर्वस्वानि
द्वितीयावैद्यकसर्वस्वम् वैद्यकसर्वस्वे वैद्यकसर्वस्वानि
तृतीयावैद्यकसर्वस्वेन वैद्यकसर्वस्वाभ्याम् वैद्यकसर्वस्वैः
चतुर्थीवैद्यकसर्वस्वाय वैद्यकसर्वस्वाभ्याम् वैद्यकसर्वस्वेभ्यः
पञ्चमीवैद्यकसर्वस्वात् वैद्यकसर्वस्वाभ्याम् वैद्यकसर्वस्वेभ्यः
षष्ठीवैद्यकसर्वस्वस्य वैद्यकसर्वस्वयोः वैद्यकसर्वस्वानाम्
सप्तमीवैद्यकसर्वस्वे वैद्यकसर्वस्वयोः वैद्यकसर्वस्वेषु

समास वैद्यकसर्वस्व

अव्यय ॰वैद्यकसर्वस्वम् ॰वैद्यकसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria