Declension table of ?vaidhātrī

Deva

FeminineSingularDualPlural
Nominativevaidhātrī vaidhātryau vaidhātryaḥ
Vocativevaidhātri vaidhātryau vaidhātryaḥ
Accusativevaidhātrīm vaidhātryau vaidhātrīḥ
Instrumentalvaidhātryā vaidhātrībhyām vaidhātrībhiḥ
Dativevaidhātryai vaidhātrībhyām vaidhātrībhyaḥ
Ablativevaidhātryāḥ vaidhātrībhyām vaidhātrībhyaḥ
Genitivevaidhātryāḥ vaidhātryoḥ vaidhātrīṇām
Locativevaidhātryām vaidhātryoḥ vaidhātrīṣu

Compound vaidhātri - vaidhātrī -

Adverb -vaidhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria