Declension table of vaidhātra

Deva

NeuterSingularDualPlural
Nominativevaidhātram vaidhātre vaidhātrāṇi
Vocativevaidhātra vaidhātre vaidhātrāṇi
Accusativevaidhātram vaidhātre vaidhātrāṇi
Instrumentalvaidhātreṇa vaidhātrābhyām vaidhātraiḥ
Dativevaidhātrāya vaidhātrābhyām vaidhātrebhyaḥ
Ablativevaidhātrāt vaidhātrābhyām vaidhātrebhyaḥ
Genitivevaidhātrasya vaidhātrayoḥ vaidhātrāṇām
Locativevaidhātre vaidhātrayoḥ vaidhātreṣu

Compound vaidhātra -

Adverb -vaidhātram -vaidhātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria