सुबन्तावली ?वैधृतिजननशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमावैधृतिजननशान्तिः वैधृतिजननशान्ती वैधृतिजननशान्तयः
सम्बोधनम्वैधृतिजननशान्ते वैधृतिजननशान्ती वैधृतिजननशान्तयः
द्वितीयावैधृतिजननशान्तिम् वैधृतिजननशान्ती वैधृतिजननशान्तीः
तृतीयावैधृतिजननशान्त्या वैधृतिजननशान्तिभ्याम् वैधृतिजननशान्तिभिः
चतुर्थीवैधृतिजननशान्त्यै वैधृतिजननशान्तये वैधृतिजननशान्तिभ्याम् वैधृतिजननशान्तिभ्यः
पञ्चमीवैधृतिजननशान्त्याः वैधृतिजननशान्तेः वैधृतिजननशान्तिभ्याम् वैधृतिजननशान्तिभ्यः
षष्ठीवैधृतिजननशान्त्याः वैधृतिजननशान्तेः वैधृतिजननशान्त्योः वैधृतिजननशान्तीनाम्
सप्तमीवैधृतिजननशान्त्याम् वैधृतिजननशान्तौ वैधृतिजननशान्त्योः वैधृतिजननशान्तिषु

समास वैधृतिजननशान्ति

अव्यय ॰वैधृतिजननशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria