Declension table of vaideśika

Deva

MasculineSingularDualPlural
Nominativevaideśikaḥ vaideśikau vaideśikāḥ
Vocativevaideśika vaideśikau vaideśikāḥ
Accusativevaideśikam vaideśikau vaideśikān
Instrumentalvaideśikena vaideśikābhyām vaideśikaiḥ vaideśikebhiḥ
Dativevaideśikāya vaideśikābhyām vaideśikebhyaḥ
Ablativevaideśikāt vaideśikābhyām vaideśikebhyaḥ
Genitivevaideśikasya vaideśikayoḥ vaideśikānām
Locativevaideśike vaideśikayoḥ vaideśikeṣu

Compound vaideśika -

Adverb -vaideśikam -vaideśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria