सुबन्तावली ?वैचित्रवीर्यिन्

Roma

पुमान्एकद्विबहु
प्रथमावैचित्रवीर्यी वैचित्रवीर्यिणौ वैचित्रवीर्यिणः
सम्बोधनम्वैचित्रवीर्यिन् वैचित्रवीर्यिणौ वैचित्रवीर्यिणः
द्वितीयावैचित्रवीर्यिणम् वैचित्रवीर्यिणौ वैचित्रवीर्यिणः
तृतीयावैचित्रवीर्यिणा वैचित्रवीर्यिभ्याम् वैचित्रवीर्यिभिः
चतुर्थीवैचित्रवीर्यिणे वैचित्रवीर्यिभ्याम् वैचित्रवीर्यिभ्यः
पञ्चमीवैचित्रवीर्यिणः वैचित्रवीर्यिभ्याम् वैचित्रवीर्यिभ्यः
षष्ठीवैचित्रवीर्यिणः वैचित्रवीर्यिणोः वैचित्रवीर्यिणाम्
सप्तमीवैचित्रवीर्यिणि वैचित्रवीर्यिणोः वैचित्रवीर्यिषु

समास वैचित्रवीर्यि

अव्यय ॰वैचित्रवीर्यि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria