Declension table of ?vaicārikī

Deva

FeminineSingularDualPlural
Nominativevaicārikī vaicārikyau vaicārikyaḥ
Vocativevaicāriki vaicārikyau vaicārikyaḥ
Accusativevaicārikīm vaicārikyau vaicārikīḥ
Instrumentalvaicārikyā vaicārikībhyām vaicārikībhiḥ
Dativevaicārikyai vaicārikībhyām vaicārikībhyaḥ
Ablativevaicārikyāḥ vaicārikībhyām vaicārikībhyaḥ
Genitivevaicārikyāḥ vaicārikyoḥ vaicārikīṇām
Locativevaicārikyām vaicārikyoḥ vaicārikīṣu

Compound vaicāriki - vaicārikī -

Adverb -vaicāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria