सुबन्तावली ?वैभडि

Roma

पुमान्एकद्विबहु
प्रथमावैभडिः वैभडी वैभडयः
सम्बोधनम्वैभडे वैभडी वैभडयः
द्वितीयावैभडिम् वैभडी वैभडीन्
तृतीयावैभडिना वैभडिभ्याम् वैभडिभिः
चतुर्थीवैभडये वैभडिभ्याम् वैभडिभ्यः
पञ्चमीवैभडेः वैभडिभ्याम् वैभडिभ्यः
षष्ठीवैभडेः वैभड्योः वैभडीनाम्
सप्तमीवैभडौ वैभड्योः वैभडिषु

समास वैभडि

अव्यय ॰वैभडि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria