सुबन्तावली ?वैबाधप्रणुत्ता

Roma

स्त्रीएकद्विबहु
प्रथमावैबाधप्रणुत्ता वैबाधप्रणुत्ते वैबाधप्रणुत्ताः
सम्बोधनम्वैबाधप्रणुत्ते वैबाधप्रणुत्ते वैबाधप्रणुत्ताः
द्वितीयावैबाधप्रणुत्ताम् वैबाधप्रणुत्ते वैबाधप्रणुत्ताः
तृतीयावैबाधप्रणुत्तया वैबाधप्रणुत्ताभ्याम् वैबाधप्रणुत्ताभिः
चतुर्थीवैबाधप्रणुत्तायै वैबाधप्रणुत्ताभ्याम् वैबाधप्रणुत्ताभ्यः
पञ्चमीवैबाधप्रणुत्तायाः वैबाधप्रणुत्ताभ्याम् वैबाधप्रणुत्ताभ्यः
षष्ठीवैबाधप्रणुत्तायाः वैबाधप्रणुत्तयोः वैबाधप्रणुत्तानाम्
सप्तमीवैबाधप्रणुत्तायाम् वैबाधप्रणुत्तयोः वैबाधप्रणुत्तासु

अव्यय ॰वैबाधप्रणुत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria