सुबन्तावली ?वैष्वक्सेन्य

Roma

पुमान्एकद्विबहु
प्रथमावैष्वक्सेन्यः वैष्वक्सेन्यौ वैष्वक्सेन्याः
सम्बोधनम्वैष्वक्सेन्य वैष्वक्सेन्यौ वैष्वक्सेन्याः
द्वितीयावैष्वक्सेन्यम् वैष्वक्सेन्यौ वैष्वक्सेन्यान्
तृतीयावैष्वक्सेन्येन वैष्वक्सेन्याभ्याम् वैष्वक्सेन्यैः वैष्वक्सेन्येभिः
चतुर्थीवैष्वक्सेन्याय वैष्वक्सेन्याभ्याम् वैष्वक्सेन्येभ्यः
पञ्चमीवैष्वक्सेन्यात् वैष्वक्सेन्याभ्याम् वैष्वक्सेन्येभ्यः
षष्ठीवैष्वक्सेन्यस्य वैष्वक्सेन्ययोः वैष्वक्सेन्यानाम्
सप्तमीवैष्वक्सेन्ये वैष्वक्सेन्ययोः वैष्वक्सेन्येषु

समास वैष्वक्सेन्य

अव्यय ॰वैष्वक्सेन्यम् ॰वैष्वक्सेन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria