सुबन्तावली ?वैषम्योद्धरिणी

Roma

स्त्रीएकद्विबहु
प्रथमावैषम्योद्धरिणी वैषम्योद्धरिण्यौ वैषम्योद्धरिण्यः
सम्बोधनम्वैषम्योद्धरिणि वैषम्योद्धरिण्यौ वैषम्योद्धरिण्यः
द्वितीयावैषम्योद्धरिणीम् वैषम्योद्धरिण्यौ वैषम्योद्धरिणीः
तृतीयावैषम्योद्धरिण्या वैषम्योद्धरिणीभ्याम् वैषम्योद्धरिणीभिः
चतुर्थीवैषम्योद्धरिण्यै वैषम्योद्धरिणीभ्याम् वैषम्योद्धरिणीभ्यः
पञ्चमीवैषम्योद्धरिण्याः वैषम्योद्धरिणीभ्याम् वैषम्योद्धरिणीभ्यः
षष्ठीवैषम्योद्धरिण्याः वैषम्योद्धरिण्योः वैषम्योद्धरिणीनाम्
सप्तमीवैषम्योद्धरिण्याम् वैषम्योद्धरिण्योः वैषम्योद्धरिणीषु

समास वैषम्योद्धरिणि वैषम्योद्धरिणी

अव्यय ॰वैषम्योद्धरिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria