सुबन्तावली ?वैष्णवमहासिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमावैष्णवमहासिद्धान्तः वैष्णवमहासिद्धान्तौ वैष्णवमहासिद्धान्ताः
सम्बोधनम्वैष्णवमहासिद्धान्त वैष्णवमहासिद्धान्तौ वैष्णवमहासिद्धान्ताः
द्वितीयावैष्णवमहासिद्धान्तम् वैष्णवमहासिद्धान्तौ वैष्णवमहासिद्धान्तान्
तृतीयावैष्णवमहासिद्धान्तेन वैष्णवमहासिद्धान्ताभ्याम् वैष्णवमहासिद्धान्तैः वैष्णवमहासिद्धान्तेभिः
चतुर्थीवैष्णवमहासिद्धान्ताय वैष्णवमहासिद्धान्ताभ्याम् वैष्णवमहासिद्धान्तेभ्यः
पञ्चमीवैष्णवमहासिद्धान्तात् वैष्णवमहासिद्धान्ताभ्याम् वैष्णवमहासिद्धान्तेभ्यः
षष्ठीवैष्णवमहासिद्धान्तस्य वैष्णवमहासिद्धान्तयोः वैष्णवमहासिद्धान्तानाम्
सप्तमीवैष्णवमहासिद्धान्ते वैष्णवमहासिद्धान्तयोः वैष्णवमहासिद्धान्तेषु

समास वैष्णवमहासिद्धान्त

अव्यय ॰वैष्णवमहासिद्धान्तम् ॰वैष्णवमहासिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria