सुबन्तावली ?वैष्णवाचमन

Roma

नपुंसकम्एकद्विबहु
प्रथमावैष्णवाचमनम् वैष्णवाचमने वैष्णवाचमनानि
सम्बोधनम्वैष्णवाचमन वैष्णवाचमने वैष्णवाचमनानि
द्वितीयावैष्णवाचमनम् वैष्णवाचमने वैष्णवाचमनानि
तृतीयावैष्णवाचमनेन वैष्णवाचमनाभ्याम् वैष्णवाचमनैः
चतुर्थीवैष्णवाचमनाय वैष्णवाचमनाभ्याम् वैष्णवाचमनेभ्यः
पञ्चमीवैष्णवाचमनात् वैष्णवाचमनाभ्याम् वैष्णवाचमनेभ्यः
षष्ठीवैष्णवाचमनस्य वैष्णवाचमनयोः वैष्णवाचमनानाम्
सप्तमीवैष्णवाचमने वैष्णवाचमनयोः वैष्णवाचमनेषु

समास वैष्णवाचमन

अव्यय ॰वैष्णवाचमनम् ॰वैष्णवाचमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria