सुबन्तावली ?वह्न्युत्पात

Roma

पुमान्एकद्विबहु
प्रथमावह्न्युत्पातः वह्न्युत्पातौ वह्न्युत्पाताः
सम्बोधनम्वह्न्युत्पात वह्न्युत्पातौ वह्न्युत्पाताः
द्वितीयावह्न्युत्पातम् वह्न्युत्पातौ वह्न्युत्पातान्
तृतीयावह्न्युत्पातेन वह्न्युत्पाताभ्याम् वह्न्युत्पातैः वह्न्युत्पातेभिः
चतुर्थीवह्न्युत्पाताय वह्न्युत्पाताभ्याम् वह्न्युत्पातेभ्यः
पञ्चमीवह्न्युत्पातात् वह्न्युत्पाताभ्याम् वह्न्युत्पातेभ्यः
षष्ठीवह्न्युत्पातस्य वह्न्युत्पातयोः वह्न्युत्पातानाम्
सप्तमीवह्न्युत्पाते वह्न्युत्पातयोः वह्न्युत्पातेषु

समास वह्न्युत्पात

अव्यय ॰वह्न्युत्पातम् ॰वह्न्युत्पातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria