सुबन्तावली ?वह्निसंस्कार

Roma

पुमान्एकद्विबहु
प्रथमावह्निसंस्कारः वह्निसंस्कारौ वह्निसंस्काराः
सम्बोधनम्वह्निसंस्कार वह्निसंस्कारौ वह्निसंस्काराः
द्वितीयावह्निसंस्कारम् वह्निसंस्कारौ वह्निसंस्कारान्
तृतीयावह्निसंस्कारेण वह्निसंस्काराभ्याम् वह्निसंस्कारैः वह्निसंस्कारेभिः
चतुर्थीवह्निसंस्काराय वह्निसंस्काराभ्याम् वह्निसंस्कारेभ्यः
पञ्चमीवह्निसंस्कारात् वह्निसंस्काराभ्याम् वह्निसंस्कारेभ्यः
षष्ठीवह्निसंस्कारस्य वह्निसंस्कारयोः वह्निसंस्काराणाम्
सप्तमीवह्निसंस्कारे वह्निसंस्कारयोः वह्निसंस्कारेषु

समास वह्निसंस्कार

अव्यय ॰वह्निसंस्कारम् ॰वह्निसंस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria