सुबन्तावली ?वह्निदाहसमुद्भवा

Roma

स्त्रीएकद्विबहु
प्रथमावह्निदाहसमुद्भवा वह्निदाहसमुद्भवे वह्निदाहसमुद्भवाः
सम्बोधनम्वह्निदाहसमुद्भवे वह्निदाहसमुद्भवे वह्निदाहसमुद्भवाः
द्वितीयावह्निदाहसमुद्भवाम् वह्निदाहसमुद्भवे वह्निदाहसमुद्भवाः
तृतीयावह्निदाहसमुद्भवया वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवाभिः
चतुर्थीवह्निदाहसमुद्भवायै वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवाभ्यः
पञ्चमीवह्निदाहसमुद्भवायाः वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवाभ्यः
षष्ठीवह्निदाहसमुद्भवायाः वह्निदाहसमुद्भवयोः वह्निदाहसमुद्भवानाम्
सप्तमीवह्निदाहसमुद्भवायाम् वह्निदाहसमुद्भवयोः वह्निदाहसमुद्भवासु

अव्यय ॰वह्निदाहसमुद्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria