सुबन्तावली ?वह्निदाहसमुद्भव

Roma

पुमान्एकद्विबहु
प्रथमावह्निदाहसमुद्भवः वह्निदाहसमुद्भवौ वह्निदाहसमुद्भवाः
सम्बोधनम्वह्निदाहसमुद्भव वह्निदाहसमुद्भवौ वह्निदाहसमुद्भवाः
द्वितीयावह्निदाहसमुद्भवम् वह्निदाहसमुद्भवौ वह्निदाहसमुद्भवान्
तृतीयावह्निदाहसमुद्भवेन वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवैः वह्निदाहसमुद्भवेभिः
चतुर्थीवह्निदाहसमुद्भवाय वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवेभ्यः
पञ्चमीवह्निदाहसमुद्भवात् वह्निदाहसमुद्भवाभ्याम् वह्निदाहसमुद्भवेभ्यः
षष्ठीवह्निदाहसमुद्भवस्य वह्निदाहसमुद्भवयोः वह्निदाहसमुद्भवानाम्
सप्तमीवह्निदाहसमुद्भवे वह्निदाहसमुद्भवयोः वह्निदाहसमुद्भवेषु

समास वह्निदाहसमुद्भव

अव्यय ॰वह्निदाहसमुद्भवम् ॰वह्निदाहसमुद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria