सुबन्तावली ?वह्निष्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमावह्निष्तम्भः वह्निष्तम्भौ वह्निष्तम्भाः
सम्बोधनम्वह्निष्तम्भ वह्निष्तम्भौ वह्निष्तम्भाः
द्वितीयावह्निष्तम्भम् वह्निष्तम्भौ वह्निष्तम्भान्
तृतीयावह्निष्तम्भेन वह्निष्तम्भाभ्याम् वह्निष्तम्भैः वह्निष्तम्भेभिः
चतुर्थीवह्निष्तम्भाय वह्निष्तम्भाभ्याम् वह्निष्तम्भेभ्यः
पञ्चमीवह्निष्तम्भात् वह्निष्तम्भाभ्याम् वह्निष्तम्भेभ्यः
षष्ठीवह्निष्तम्भस्य वह्निष्तम्भयोः वह्निष्तम्भानाम्
सप्तमीवह्निष्तम्भे वह्निष्तम्भयोः वह्निष्तम्भेषु

समास वह्निष्तम्भ

अव्यय ॰वह्निष्तम्भम् ॰वह्निष्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria