Declension table of ?vahitavyā

Deva

FeminineSingularDualPlural
Nominativevahitavyā vahitavye vahitavyāḥ
Vocativevahitavye vahitavye vahitavyāḥ
Accusativevahitavyām vahitavye vahitavyāḥ
Instrumentalvahitavyayā vahitavyābhyām vahitavyābhiḥ
Dativevahitavyāyai vahitavyābhyām vahitavyābhyaḥ
Ablativevahitavyāyāḥ vahitavyābhyām vahitavyābhyaḥ
Genitivevahitavyāyāḥ vahitavyayoḥ vahitavyānām
Locativevahitavyāyām vahitavyayoḥ vahitavyāsu

Adverb -vahitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria