Declension table of ?vahiṣyat

Deva

NeuterSingularDualPlural
Nominativevahiṣyat vahiṣyantī vahiṣyatī vahiṣyanti
Vocativevahiṣyat vahiṣyantī vahiṣyatī vahiṣyanti
Accusativevahiṣyat vahiṣyantī vahiṣyatī vahiṣyanti
Instrumentalvahiṣyatā vahiṣyadbhyām vahiṣyadbhiḥ
Dativevahiṣyate vahiṣyadbhyām vahiṣyadbhyaḥ
Ablativevahiṣyataḥ vahiṣyadbhyām vahiṣyadbhyaḥ
Genitivevahiṣyataḥ vahiṣyatoḥ vahiṣyatām
Locativevahiṣyati vahiṣyatoḥ vahiṣyatsu

Adverb -vahiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria