Declension table of ?vahiṣyantī

Deva

FeminineSingularDualPlural
Nominativevahiṣyantī vahiṣyantyau vahiṣyantyaḥ
Vocativevahiṣyanti vahiṣyantyau vahiṣyantyaḥ
Accusativevahiṣyantīm vahiṣyantyau vahiṣyantīḥ
Instrumentalvahiṣyantyā vahiṣyantībhyām vahiṣyantībhiḥ
Dativevahiṣyantyai vahiṣyantībhyām vahiṣyantībhyaḥ
Ablativevahiṣyantyāḥ vahiṣyantībhyām vahiṣyantībhyaḥ
Genitivevahiṣyantyāḥ vahiṣyantyoḥ vahiṣyantīnām
Locativevahiṣyantyām vahiṣyantyoḥ vahiṣyantīṣu

Compound vahiṣyanti - vahiṣyantī -

Adverb -vahiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria