Declension table of ?vahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevahiṣyamāṇā vahiṣyamāṇe vahiṣyamāṇāḥ
Vocativevahiṣyamāṇe vahiṣyamāṇe vahiṣyamāṇāḥ
Accusativevahiṣyamāṇām vahiṣyamāṇe vahiṣyamāṇāḥ
Instrumentalvahiṣyamāṇayā vahiṣyamāṇābhyām vahiṣyamāṇābhiḥ
Dativevahiṣyamāṇāyai vahiṣyamāṇābhyām vahiṣyamāṇābhyaḥ
Ablativevahiṣyamāṇāyāḥ vahiṣyamāṇābhyām vahiṣyamāṇābhyaḥ
Genitivevahiṣyamāṇāyāḥ vahiṣyamāṇayoḥ vahiṣyamāṇānām
Locativevahiṣyamāṇāyām vahiṣyamāṇayoḥ vahiṣyamāṇāsu

Adverb -vahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria