Declension table of ?vahiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevahiṣyamāṇam vahiṣyamāṇe vahiṣyamāṇāni
Vocativevahiṣyamāṇa vahiṣyamāṇe vahiṣyamāṇāni
Accusativevahiṣyamāṇam vahiṣyamāṇe vahiṣyamāṇāni
Instrumentalvahiṣyamāṇena vahiṣyamāṇābhyām vahiṣyamāṇaiḥ
Dativevahiṣyamāṇāya vahiṣyamāṇābhyām vahiṣyamāṇebhyaḥ
Ablativevahiṣyamāṇāt vahiṣyamāṇābhyām vahiṣyamāṇebhyaḥ
Genitivevahiṣyamāṇasya vahiṣyamāṇayoḥ vahiṣyamāṇānām
Locativevahiṣyamāṇe vahiṣyamāṇayoḥ vahiṣyamāṇeṣu

Compound vahiṣyamāṇa -

Adverb -vahiṣyamāṇam -vahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria