सुबन्तावली ?वहति

Roma

पुमान्एकद्विबहु
प्रथमावहतिः वहती वहतयः
सम्बोधनम्वहते वहती वहतयः
द्वितीयावहतिम् वहती वहतीन्
तृतीयावहतिना वहतिभ्याम् वहतिभिः
चतुर्थीवहतये वहतिभ्याम् वहतिभ्यः
पञ्चमीवहतेः वहतिभ्याम् वहतिभ्यः
षष्ठीवहतेः वहत्योः वहतीनाम्
सप्तमीवहतौ वहत्योः वहतिषु

समास वहति

अव्यय ॰वहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria