सुबन्तावली ?वहना

Roma

स्त्रीएकद्विबहु
प्रथमावहना वहने वहनाः
सम्बोधनम्वहने वहने वहनाः
द्वितीयावहनाम् वहने वहनाः
तृतीयावहनया वहनाभ्याम् वहनाभिः
चतुर्थीवहनायै वहनाभ्याम् वहनाभ्यः
पञ्चमीवहनायाः वहनाभ्याम् वहनाभ्यः
षष्ठीवहनायाः वहनयोः वहनानाम्
सप्तमीवहनायाम् वहनयोः वहनासु

अव्यय ॰वहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria