Declension table of ?vahamāna

Deva

MasculineSingularDualPlural
Nominativevahamānaḥ vahamānau vahamānāḥ
Vocativevahamāna vahamānau vahamānāḥ
Accusativevahamānam vahamānau vahamānān
Instrumentalvahamānena vahamānābhyām vahamānaiḥ vahamānebhiḥ
Dativevahamānāya vahamānābhyām vahamānebhyaḥ
Ablativevahamānāt vahamānābhyām vahamānebhyaḥ
Genitivevahamānasya vahamānayoḥ vahamānānām
Locativevahamāne vahamānayoḥ vahamāneṣu

Compound vahamāna -

Adverb -vahamānam -vahamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria