सुबन्तावली ?वहल

Roma

पुमान्एकद्विबहु
प्रथमावहलः वहलौ वहलाः
सम्बोधनम्वहल वहलौ वहलाः
द्वितीयावहलम् वहलौ वहलान्
तृतीयावहलेन वहलाभ्याम् वहलैः वहलेभिः
चतुर्थीवहलाय वहलाभ्याम् वहलेभ्यः
पञ्चमीवहलात् वहलाभ्याम् वहलेभ्यः
षष्ठीवहलस्य वहलयोः वहलानाम्
सप्तमीवहले वहलयोः वहलेषु

समास वहल

अव्यय ॰वहलम् ॰वहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria