Declension table of ?vagalāpaṭala

Deva

MasculineSingularDualPlural
Nominativevagalāpaṭalaḥ vagalāpaṭalau vagalāpaṭalāḥ
Vocativevagalāpaṭala vagalāpaṭalau vagalāpaṭalāḥ
Accusativevagalāpaṭalam vagalāpaṭalau vagalāpaṭalān
Instrumentalvagalāpaṭalena vagalāpaṭalābhyām vagalāpaṭalaiḥ vagalāpaṭalebhiḥ
Dativevagalāpaṭalāya vagalāpaṭalābhyām vagalāpaṭalebhyaḥ
Ablativevagalāpaṭalāt vagalāpaṭalābhyām vagalāpaṭalebhyaḥ
Genitivevagalāpaṭalasya vagalāpaṭalayoḥ vagalāpaṭalānām
Locativevagalāpaṭale vagalāpaṭalayoḥ vagalāpaṭaleṣu

Compound vagalāpaṭala -

Adverb -vagalāpaṭalam -vagalāpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria