Declension table of ?vaṅktavat

Deva

NeuterSingularDualPlural
Nominativevaṅktavat vaṅktavantī vaṅktavatī vaṅktavanti
Vocativevaṅktavat vaṅktavantī vaṅktavatī vaṅktavanti
Accusativevaṅktavat vaṅktavantī vaṅktavatī vaṅktavanti
Instrumentalvaṅktavatā vaṅktavadbhyām vaṅktavadbhiḥ
Dativevaṅktavate vaṅktavadbhyām vaṅktavadbhyaḥ
Ablativevaṅktavataḥ vaṅktavadbhyām vaṅktavadbhyaḥ
Genitivevaṅktavataḥ vaṅktavatoḥ vaṅktavatām
Locativevaṅktavati vaṅktavatoḥ vaṅktavatsu

Adverb -vaṅktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria