Declension table of ?vaṅkta

Deva

NeuterSingularDualPlural
Nominativevaṅktam vaṅkte vaṅktāni
Vocativevaṅkta vaṅkte vaṅktāni
Accusativevaṅktam vaṅkte vaṅktāni
Instrumentalvaṅktena vaṅktābhyām vaṅktaiḥ
Dativevaṅktāya vaṅktābhyām vaṅktebhyaḥ
Ablativevaṅktāt vaṅktābhyām vaṅktebhyaḥ
Genitivevaṅktasya vaṅktayoḥ vaṅktānām
Locativevaṅkte vaṅktayoḥ vaṅkteṣu

Compound vaṅkta -

Adverb -vaṅktam -vaṅktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria