Declension table of ?vaṅkta

Deva

MasculineSingularDualPlural
Nominativevaṅktaḥ vaṅktau vaṅktāḥ
Vocativevaṅkta vaṅktau vaṅktāḥ
Accusativevaṅktam vaṅktau vaṅktān
Instrumentalvaṅktena vaṅktābhyām vaṅktaiḥ vaṅktebhiḥ
Dativevaṅktāya vaṅktābhyām vaṅktebhyaḥ
Ablativevaṅktāt vaṅktābhyām vaṅktebhyaḥ
Genitivevaṅktasya vaṅktayoḥ vaṅktānām
Locativevaṅkte vaṅktayoḥ vaṅkteṣu

Compound vaṅkta -

Adverb -vaṅktam -vaṅktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria