सुबन्तावली ?वङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावङ्किष्यमाणः वङ्किष्यमाणौ वङ्किष्यमाणाः
सम्बोधनम्वङ्किष्यमाण वङ्किष्यमाणौ वङ्किष्यमाणाः
द्वितीयावङ्किष्यमाणम् वङ्किष्यमाणौ वङ्किष्यमाणान्
तृतीयावङ्किष्यमाणेन वङ्किष्यमाणाभ्याम् वङ्किष्यमाणैः वङ्किष्यमाणेभिः
चतुर्थीवङ्किष्यमाणाय वङ्किष्यमाणाभ्याम् वङ्किष्यमाणेभ्यः
पञ्चमीवङ्किष्यमाणात् वङ्किष्यमाणाभ्याम् वङ्किष्यमाणेभ्यः
षष्ठीवङ्किष्यमाणस्य वङ्किष्यमाणयोः वङ्किष्यमाणानाम्
सप्तमीवङ्किष्यमाणे वङ्किष्यमाणयोः वङ्किष्यमाणेषु

समास वङ्किष्यमाण

अव्यय ॰वङ्किष्यमाणम् ॰वङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria