Declension table of ?vaṅkhyamānā

Deva

FeminineSingularDualPlural
Nominativevaṅkhyamānā vaṅkhyamāne vaṅkhyamānāḥ
Vocativevaṅkhyamāne vaṅkhyamāne vaṅkhyamānāḥ
Accusativevaṅkhyamānām vaṅkhyamāne vaṅkhyamānāḥ
Instrumentalvaṅkhyamānayā vaṅkhyamānābhyām vaṅkhyamānābhiḥ
Dativevaṅkhyamānāyai vaṅkhyamānābhyām vaṅkhyamānābhyaḥ
Ablativevaṅkhyamānāyāḥ vaṅkhyamānābhyām vaṅkhyamānābhyaḥ
Genitivevaṅkhyamānāyāḥ vaṅkhyamānayoḥ vaṅkhyamānānām
Locativevaṅkhyamānāyām vaṅkhyamānayoḥ vaṅkhyamānāsu

Adverb -vaṅkhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria