Declension table of ?vaṅkhyamāna

Deva

MasculineSingularDualPlural
Nominativevaṅkhyamānaḥ vaṅkhyamānau vaṅkhyamānāḥ
Vocativevaṅkhyamāna vaṅkhyamānau vaṅkhyamānāḥ
Accusativevaṅkhyamānam vaṅkhyamānau vaṅkhyamānān
Instrumentalvaṅkhyamānena vaṅkhyamānābhyām vaṅkhyamānaiḥ vaṅkhyamānebhiḥ
Dativevaṅkhyamānāya vaṅkhyamānābhyām vaṅkhyamānebhyaḥ
Ablativevaṅkhyamānāt vaṅkhyamānābhyām vaṅkhyamānebhyaḥ
Genitivevaṅkhyamānasya vaṅkhyamānayoḥ vaṅkhyamānānām
Locativevaṅkhyamāne vaṅkhyamānayoḥ vaṅkhyamāneṣu

Compound vaṅkhyamāna -

Adverb -vaṅkhyamānam -vaṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria