Declension table of ?vaṅkhya

Deva

MasculineSingularDualPlural
Nominativevaṅkhyaḥ vaṅkhyau vaṅkhyāḥ
Vocativevaṅkhya vaṅkhyau vaṅkhyāḥ
Accusativevaṅkhyam vaṅkhyau vaṅkhyān
Instrumentalvaṅkhyena vaṅkhyābhyām vaṅkhyaiḥ vaṅkhyebhiḥ
Dativevaṅkhyāya vaṅkhyābhyām vaṅkhyebhyaḥ
Ablativevaṅkhyāt vaṅkhyābhyām vaṅkhyebhyaḥ
Genitivevaṅkhyasya vaṅkhyayoḥ vaṅkhyānām
Locativevaṅkhye vaṅkhyayoḥ vaṅkhyeṣu

Compound vaṅkhya -

Adverb -vaṅkhyam -vaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria