Declension table of ?vaṅkhitavya

Deva

NeuterSingularDualPlural
Nominativevaṅkhitavyam vaṅkhitavye vaṅkhitavyāni
Vocativevaṅkhitavya vaṅkhitavye vaṅkhitavyāni
Accusativevaṅkhitavyam vaṅkhitavye vaṅkhitavyāni
Instrumentalvaṅkhitavyena vaṅkhitavyābhyām vaṅkhitavyaiḥ
Dativevaṅkhitavyāya vaṅkhitavyābhyām vaṅkhitavyebhyaḥ
Ablativevaṅkhitavyāt vaṅkhitavyābhyām vaṅkhitavyebhyaḥ
Genitivevaṅkhitavyasya vaṅkhitavyayoḥ vaṅkhitavyānām
Locativevaṅkhitavye vaṅkhitavyayoḥ vaṅkhitavyeṣu

Compound vaṅkhitavya -

Adverb -vaṅkhitavyam -vaṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria