Declension table of ?vaṅkhitavya

Deva

MasculineSingularDualPlural
Nominativevaṅkhitavyaḥ vaṅkhitavyau vaṅkhitavyāḥ
Vocativevaṅkhitavya vaṅkhitavyau vaṅkhitavyāḥ
Accusativevaṅkhitavyam vaṅkhitavyau vaṅkhitavyān
Instrumentalvaṅkhitavyena vaṅkhitavyābhyām vaṅkhitavyaiḥ vaṅkhitavyebhiḥ
Dativevaṅkhitavyāya vaṅkhitavyābhyām vaṅkhitavyebhyaḥ
Ablativevaṅkhitavyāt vaṅkhitavyābhyām vaṅkhitavyebhyaḥ
Genitivevaṅkhitavyasya vaṅkhitavyayoḥ vaṅkhitavyānām
Locativevaṅkhitavye vaṅkhitavyayoḥ vaṅkhitavyeṣu

Compound vaṅkhitavya -

Adverb -vaṅkhitavyam -vaṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria