Declension table of ?vaṅkhitavatī

Deva

FeminineSingularDualPlural
Nominativevaṅkhitavatī vaṅkhitavatyau vaṅkhitavatyaḥ
Vocativevaṅkhitavati vaṅkhitavatyau vaṅkhitavatyaḥ
Accusativevaṅkhitavatīm vaṅkhitavatyau vaṅkhitavatīḥ
Instrumentalvaṅkhitavatyā vaṅkhitavatībhyām vaṅkhitavatībhiḥ
Dativevaṅkhitavatyai vaṅkhitavatībhyām vaṅkhitavatībhyaḥ
Ablativevaṅkhitavatyāḥ vaṅkhitavatībhyām vaṅkhitavatībhyaḥ
Genitivevaṅkhitavatyāḥ vaṅkhitavatyoḥ vaṅkhitavatīnām
Locativevaṅkhitavatyām vaṅkhitavatyoḥ vaṅkhitavatīṣu

Compound vaṅkhitavati - vaṅkhitavatī -

Adverb -vaṅkhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria