Declension table of ?vaṅkhitavat

Deva

NeuterSingularDualPlural
Nominativevaṅkhitavat vaṅkhitavantī vaṅkhitavatī vaṅkhitavanti
Vocativevaṅkhitavat vaṅkhitavantī vaṅkhitavatī vaṅkhitavanti
Accusativevaṅkhitavat vaṅkhitavantī vaṅkhitavatī vaṅkhitavanti
Instrumentalvaṅkhitavatā vaṅkhitavadbhyām vaṅkhitavadbhiḥ
Dativevaṅkhitavate vaṅkhitavadbhyām vaṅkhitavadbhyaḥ
Ablativevaṅkhitavataḥ vaṅkhitavadbhyām vaṅkhitavadbhyaḥ
Genitivevaṅkhitavataḥ vaṅkhitavatoḥ vaṅkhitavatām
Locativevaṅkhitavati vaṅkhitavatoḥ vaṅkhitavatsu

Adverb -vaṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria