Declension table of ?vaṅkhita

Deva

NeuterSingularDualPlural
Nominativevaṅkhitam vaṅkhite vaṅkhitāni
Vocativevaṅkhita vaṅkhite vaṅkhitāni
Accusativevaṅkhitam vaṅkhite vaṅkhitāni
Instrumentalvaṅkhitena vaṅkhitābhyām vaṅkhitaiḥ
Dativevaṅkhitāya vaṅkhitābhyām vaṅkhitebhyaḥ
Ablativevaṅkhitāt vaṅkhitābhyām vaṅkhitebhyaḥ
Genitivevaṅkhitasya vaṅkhitayoḥ vaṅkhitānām
Locativevaṅkhite vaṅkhitayoḥ vaṅkhiteṣu

Compound vaṅkhita -

Adverb -vaṅkhitam -vaṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria