Declension table of ?vaṅkhita

Deva

MasculineSingularDualPlural
Nominativevaṅkhitaḥ vaṅkhitau vaṅkhitāḥ
Vocativevaṅkhita vaṅkhitau vaṅkhitāḥ
Accusativevaṅkhitam vaṅkhitau vaṅkhitān
Instrumentalvaṅkhitena vaṅkhitābhyām vaṅkhitaiḥ vaṅkhitebhiḥ
Dativevaṅkhitāya vaṅkhitābhyām vaṅkhitebhyaḥ
Ablativevaṅkhitāt vaṅkhitābhyām vaṅkhitebhyaḥ
Genitivevaṅkhitasya vaṅkhitayoḥ vaṅkhitānām
Locativevaṅkhite vaṅkhitayoḥ vaṅkhiteṣu

Compound vaṅkhita -

Adverb -vaṅkhitam -vaṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria