Declension table of ?vaṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṅkhiṣyan vaṅkhiṣyantau vaṅkhiṣyantaḥ
Vocativevaṅkhiṣyan vaṅkhiṣyantau vaṅkhiṣyantaḥ
Accusativevaṅkhiṣyantam vaṅkhiṣyantau vaṅkhiṣyataḥ
Instrumentalvaṅkhiṣyatā vaṅkhiṣyadbhyām vaṅkhiṣyadbhiḥ
Dativevaṅkhiṣyate vaṅkhiṣyadbhyām vaṅkhiṣyadbhyaḥ
Ablativevaṅkhiṣyataḥ vaṅkhiṣyadbhyām vaṅkhiṣyadbhyaḥ
Genitivevaṅkhiṣyataḥ vaṅkhiṣyatoḥ vaṅkhiṣyatām
Locativevaṅkhiṣyati vaṅkhiṣyatoḥ vaṅkhiṣyatsu

Compound vaṅkhiṣyat -

Adverb -vaṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria