सुबन्तावली ?वङ्खिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावङ्खिष्यन्ती वङ्खिष्यन्त्यौ वङ्खिष्यन्त्यः
सम्बोधनम्वङ्खिष्यन्ति वङ्खिष्यन्त्यौ वङ्खिष्यन्त्यः
द्वितीयावङ्खिष्यन्तीम् वङ्खिष्यन्त्यौ वङ्खिष्यन्तीः
तृतीयावङ्खिष्यन्त्या वङ्खिष्यन्तीभ्याम् वङ्खिष्यन्तीभिः
चतुर्थीवङ्खिष्यन्त्यै वङ्खिष्यन्तीभ्याम् वङ्खिष्यन्तीभ्यः
पञ्चमीवङ्खिष्यन्त्याः वङ्खिष्यन्तीभ्याम् वङ्खिष्यन्तीभ्यः
षष्ठीवङ्खिष्यन्त्याः वङ्खिष्यन्त्योः वङ्खिष्यन्तीनाम्
सप्तमीवङ्खिष्यन्त्याम् वङ्खिष्यन्त्योः वङ्खिष्यन्तीषु

समास वङ्खिष्यन्ति वङ्खिष्यन्ती

अव्यय ॰वङ्खिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria