Declension table of ?vaṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṅkhiṣyamāṇā vaṅkhiṣyamāṇe vaṅkhiṣyamāṇāḥ
Vocativevaṅkhiṣyamāṇe vaṅkhiṣyamāṇe vaṅkhiṣyamāṇāḥ
Accusativevaṅkhiṣyamāṇām vaṅkhiṣyamāṇe vaṅkhiṣyamāṇāḥ
Instrumentalvaṅkhiṣyamāṇayā vaṅkhiṣyamāṇābhyām vaṅkhiṣyamāṇābhiḥ
Dativevaṅkhiṣyamāṇāyai vaṅkhiṣyamāṇābhyām vaṅkhiṣyamāṇābhyaḥ
Ablativevaṅkhiṣyamāṇāyāḥ vaṅkhiṣyamāṇābhyām vaṅkhiṣyamāṇābhyaḥ
Genitivevaṅkhiṣyamāṇāyāḥ vaṅkhiṣyamāṇayoḥ vaṅkhiṣyamāṇānām
Locativevaṅkhiṣyamāṇāyām vaṅkhiṣyamāṇayoḥ vaṅkhiṣyamāṇāsu

Adverb -vaṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria